CLASS 10 SANSKRIT IMPORTANT QUESTION 2024
समास:
· समासशब्दस्य व्युत्पत्ति: – सम् उपसर्गपूर्वकात् असुँ (अस्) धातो: घञि प्रत्यये कृते ‘समास:’ इति शब्दो निष्पद्यते। अस्य अर्थ: संक्षिप्तीकरणमिति अस्ति।
· समासस्य परिभाषा – समसनं समास: अथवा अनकेपदानाम् एकपदीभवनं समास:। अर्थात् यदा अनेकपदानि मिलित्वा एकपदं जायन्ते तदा स: समास: इति कथ्यते।
यथा – सीताया: पति = सीतापति:।
अत्र सीताया: पति: इति पदद्वयं मिलित्वा एकपदं (सीतापति:) जातम् अत: अयमेव समास: अस्ति।
समासे जाते अर्थे किमपि परिवर्तनं न भवति। योऽर्थ: ‘सीताया: पति:’ इत्यस्य विग्रहवाक्यस्य अस्ति स: एव अर्थ: ‘सीतापति:’ इत्यस्य समस्तशब्दस्य अस्ति।
· पूर्वोत्तरविभक्तिलोप: – सीताया: पति: = सीतापति:। अस्मिन् विग्रहे सीताया: इत्यत्र षष्ठीविभक्ति:, पति: इत्यत्र प्रथमाविभक्तिश्च श्रूयेते। समासे कृते अनयो: द्वयोरपि विभक्तयो: लोपो भवति। तत्पश्चात् सीतापति इति समस्तशब्दत् पुनरपि प्रथमाविभक्ति: क्रियते इत्येव सर्वत्र अवगन्तव्यम्।
समासयुक्त: शब्द: समस्तपदं कथ्यते। यथा – ‘सीतापति:’ इति समस्तपदम्। समस्तशब्दस्य अर्थं बोधयितुं यद् वाक्यम् उच्यते तद्ववाक्यं विग्रह: इति कथ्यते।
यथा – सीताया: पति: इति वाक्यं विग्रह: अस्ति।
· समासभेदा: – संस्कृतभाषायां समासस्य अनेके भेदा: सन्ति। समासे प्रायश: द्वे पदे भवत: – पूर्वपदम् उत्तरपदम् च। पदस्य अर्थ: पदार्थ: भवति। यस्य पदार्थस्य प्रधानता भवति तदनुरूपेण एव समासस्य संज्ञा अपि भवति। यथा प्रायेण पूर्वपदार्थप्रधान: अव्ययीभाव: भवति। प्रायेण उत्तरपदार्थप्रधान: तत्पुरुष: भवति। तत्पुरुषस्य भेद: कर्मधारय: भवति। कर्मधारयस्य भेद: द्विगु: भवति। प्रायेण अन्यपदार्थप्रधान: बहुव्रीहि: भवति। प्रायेण उभयपदार्थप्रधान: द्वन्द्व: भवति।
· अर्थात् :- ‘समसनम्’ इति समास:। इस प्रकार ‘समास’ शब्द का अर्थ है – संक्षेपण। अर्थात् दो या दो से अधिक पदों में प्रयुक्त विभक्तियों, समुच्चय बोधक ‘च’ आदि को हटाकर एक पद बनाना। यथा – गायने कुशला = गायनकुशला। इसी तरह राज्ञ: पुरुष: = राजपुरुष: पदों में विभक्ति-लोप, सीता च रामश्च = सीतारामौ में समुच्चय बोधक ‘च’ का लोप हुआ है। इसी प्रकार विद्या एवं धनं यस्य स: = विद्याधनं: पद में कुछ पदों का लोप कर संक्षेपण क्रिया द्वारा गायनकुशला, राजपुरुष:, सीतारामौ तथा विद्याधन: पद बनाए गए हैं।
कहीं-कहीं पदों के बीच की विभक्ति का लोप नहीं भी होता है।
यथा – खेचर:, युधिष्ठिर:, वनेचर: आदि। ऐसे समासों को अलुक् समास कहते हैं।
अर्थात् :- पदों की प्रधानता के आधार पर समास के मुख्यत: चार भेद होते हैं-
- अव्ययीभाव
- तत्पुरुष
- द्वन्द्व तथा
- बहुव्रीहि।
तत्पुरुष के दो उपभेद भी हैं–
कर्मधारय एवं द्विगु।
इस प्रकार सामान्य रूप से समास के छ: भेद हैं।
· उदाहरण :–
विश्वामित्रेण सह रामलक्षणौ अरण्यं गतावंतौ। = राम लक्ष्मण
शबरी दशरथपुत्रस्य रामस्य परमभाक्ता आसीत्। = दशरथ पुत्रस्य
बालाः पुस्तकहस्तां शारदां नमस्कृतवन्तः। = पुस्तक हस्तां
भो मित्र ! नूतनं कृष्णफलकं आनय। = कृष्ण फलकं
· विशेष :- - समसनं समास :-
- संक्षिप्तीकरणं – संक्षिप्त करना
- एकपदी भवनम् = एक पद बनाना।
- अनेक पदों को पास पास रखना।
· उदाहरण =
· दशरथ + पुत्र = · दशरथपुत्र:
· नील + मेघ = · नीलमेघ:
· पञ्च + पाण्डव · पञ्चपाण्डव
· राम + लक्ष्मण = · रामलक्ष्मणौ
· पुस्तक + हस्त = · पुस्तकहस्तां
· उप + वृक्ष = · उपवृक्षम्
· तत्पुरुषसमास: – तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्रधानता भवति। यथा – राज्ञ: पुरुष: – राजपुरुष:। अत्र उत्तरपदं पुरुष: अस्ति, तस्य एव प्रधानता अस्ति। ‘राजपुरुषम् आनय’ इति उक्ते सति पुरुष: एव आनीयते न तु राजा। तत्पुरुषसमासे पूर्वपदे या विभक्ति: भवति, प्रायेण तस्या: नाम्ना एव समासस्य अपि नाम भवति।
· अर्थात् :- इस समास में प्रायेण उत्तर पद की प्रधानता होती है। इसके दोनों पदों में अलग-अलग विभक्तियाँ होती हैं। कहीं – कहीं पर दोनों पदों में समान विभक्ति भी होती है। ऐसी स्थिति में पूर्वपद की विभक्ति का लोप करके समस्त पद बनाया जाता है। इसमें द्वितीया से सप्तमी तक की विभक्ति का लोप करके समस्त पद बनाया जाता है।
· व्यधिकरण तत्पुरुष:
(i) विभक्ति – तत्पुरुष: (ii) नञ् – तत्पुरुष: (iii) उपपद – तत्पुरुष:
· समानाधिकरण तत्पुरुष:
(i) कर्मधारय: (ii) द्विगु:
व्यधिकरण – तत्पुरुष: (क) विभक्ति – तत्पुरुष:
· व्यधिकरण – तत्पुरुष:
· विभक्ति – तत्पुरुष: :- विभक्ति तत्पुरुष के अन्तर्गत विभक्ति का लोप हो जाता है। इसके भेदों का उल्लेख उदाहरणसहित नीचे किया जा रहा है :-
o द्वितीया तत्पुरुष समास – द्वितीया विभक्ति से युक्त पदों का श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त और आपन्न अर्थो में ‘द्वितीया तत्पुरुष’ समास होता है। द्वितीया विभक्ति से युक्त पद का अर्थ यह है कि इसके विग्रह के पूर्वपद में द्वितीया विभक्ति होती है।
· उदाहरणार्थ :-
· कृष्णं श्रित: · = कृष्णश्रित:
· रामं श्रित: · = रामश्रित:
· अरण्यम् अतीत: · = अरणयातीत:
· कूपं पतित: · = कूपपतित:
o तृतीया तत्पुरुष समास – इसके विग्रह के पूर्वपद में तृतीया विभक्ति होती है।
उदाहरणार्थ :-
· सुखेन हीन: · = सुखहीन:
· विद्यया हीन: · = विद्याहीन:
· हरिणा त्रात: · = हरित्रात:
· मदेन शून्य: · = मदशून्य:
o चतुर्थी तत्पुरुष समास – इसके विग्रह के पूर्वपद में चतुर्थी विभक्ति होती है।
उदाहरणार्थ :-
· यूपाय दारु · = यूपदारु
· पुत्राय रक्षितम् · = पुत्ररक्षितम्
· काकाय बलि: · = काकबलि:
· गवे हितम् · = गोहितम्
o पञ्चमी तत्पुरुष समास – इसके विग्रह के पूर्वपद में पञ्चमी विभक्ति होती है।
उदाहरणार्थ :-
· चौरात् भयम् · = चौरभयम्
· व्याघ्रात भयम् · = व्याघ्रभयम्
· दु:खात् अपेत: · = दु:खापेत:
· आकाशात् पतित: · = आकाशपतित:
o षष्ठी तत्पुरुष समास – इस समास के अन्तर्गत विग्रह के पूर्वपद में षष्ठी विभक्ति होती है।
उदाहरणार्थ :-
· राज्ञ: पुरुष: · = राजपुरुष:
· राज्ञो धानी · = राजधानी
· आत्मनो ज्ञानम् · = आत्मज्ञानम्
· ब्रह्मणो विचार: · ब्रह्मविचार:
o सप्तमी तत्पुरुष समास – इस समास के अन्तर्गत विग्रह के पूर्वपद में सप्तमी विभक्ति होती है।
उदाहरणार्थ :- अक्षेषु शौण्ड: = अक्षशौण्ड: (पाँसे खेलने में चतुर)।
· वाचि चपल: · =वाक्चपल:
· कर्मसु कुशल: · = कर्मकुशल:
· न्याये पण्डित: · = न्यायपण्डित:
· शास्त्रेषु पण्डित: · = शास्त्रपण्डित:
· अव्ययीभाव समास: :- यदा ‘विभक्ति – समीप’ – इत्यादिषु अर्थेषु वर्तमानम् अव्ययपदं सुबन्तेन सह नित्यं समस्यते तदा असौ अव्ययीभावसमासो भवति। अथवा इदमत्र अवगन्तव्यम्-
· अर्थात् :- इस समास में पहला पद अव्यय होने के साथ ही साथ प्रधान भी होता है। समास होने पर समस्त पद अव्यय बन जाता है तथा नपुंसकलिङ्ग में प्रयुक्त होता है,
- अस्य समासस्य प्रथमशब्द: अव्ययं भवति।
- अव्ययशब्दार्थस्य अर्थात् पूर्वपदार्थस्य प्रधानता भवति।
- समासस्य पदद्वयं मिलित्वा अव्ययं भवति।
- अव्ययीभावसमास: नपुंसकलिङ्गस्य एकवचने भवति।
· यथा –
· अव्ययपदम् · अव्ययस्यार्थ: · विग्रह: · समस्तपदम् · हिन्दी अर्थ
· 1. अधि · सप्तमीविभक्तयर्थे · हरौ इति · अधिहरि · हरि में
· 2. उप · समीपार्थे · कृष्णस्य समीपम् · उपकृष्णम् · कृष्ण के समीप
· 3. अनु · योग्यतार्थे · रूपस्य योग्यम् · अनुरूपम् · रूप के योग्य
· 4. प्रति · वीप्सार्थे · दिनं दिनं प्रति · प्रतिदिनम् · दिन-दिन
· 5. निर् · अभावार्थे · मक्षिकाणाम् अभाव: · निर्मक्षिकम् · मक्खियों का अभाव
· 6. यथा · अनतिक्रमार्थे · शक्तिम् अनतिक्रम्य · यथाशक्ति · शक्ति के अनुसार